涅盘境界的六段颂文 商羯罗
1
Manobuddhyahamkar. Chitta Ni Na Aham (X2)
唵,我不是此思维,不是此聪明、自我,或注意力
Na Cha Shrotr. Jihve, Na Cha Ghraan Netre
我不是此耳朵,不是此舌头,不是此嗅觉或视觉
Na Cha Vhyom. Bhumir Na Tejo Na Vayu
我不是此以太,不是此空气
Chidanand. Rupah. Shivo.Ham, Shivo.Ham (X2)
我是永恒的喜乐和知觉,我是灵!我是灵!
Shivo.Ham, Shivo.Ham (X4)
我是灵!我是灵!
Shivo.Ham, Shivo.Ham (X2)
我是灵!我是灵!
2
Na Cha. Pran. Saudnyo, Na. Vai Panch. Vayur (X2)
我不是此生命气息,也不是五种呼吸
Na Va Sapt. Dhatur, Na Va Panch. Kosh.
我不是身体的七个元素,也不是五孔
Na Vak Pani Padayoh, Na Cho Pasth. Payu
我不是这双手,不是这双脚,也不是这舌头,我不是任何行动的器官
3
Na Me Dwesh. Ragau, Na Me Lobh. Mohau (X2)
我不是恐惧、贪婪,也不是错误的见解,我无不喜,亦无所喜
Mado Naiva Me Naiva Matsarya Bhavah
我不是思维的欲望,也无欲望的对象
Na Dharmo, Na Chartho, Na Kamo, Na Moksh.
我无骄傲,无自我,无所谓正法与解放
4
Na Punyam, Na Papam, Na Saukhyam, Na Duhkham (X2)
我不知何所谓快乐与痛苦,道德与不道德
Na Mantro, Na Tirtham, Na Veda, Na Yagyah
我不知甚么是咒文,甚么是献祭
Aham Bhojanam Naiva, Bhojyam Na Bhokta
我也不是吃食物者,我不是食物,也不是吃的行为
5
Na Me Mrutyur Shanka, Na Me Jati Bhedah (X2)
我没有死亡或恐惧,也没有所谓阶级种姓
Pita Naiva Me Naiva Mata Na Jan.mah
我不是父亲,也不是母亲,我甚至无所谓出生
Na Bandhur, Na Mitram, Gurur Naiva Shishyah
我无朋友,也无同道,我非门徒,也非导师
6
Aham Nirvikalpo, Nirakar. Rupo (X2)
我没有任何形相,也无幻想,我是无所不在
Vibhutvaachch Sarvatr. Sarvendriyanam
我存在于每一处,我超越此感官
Sada Me Samatvam Na Muktir Na Bandhah
我非救赎,亦非知识的对象隐藏全部