小五想要平凡吧 关注:67贴子:4,855
  • 0回复贴,共1

般若波罗密多心经

只看楼主收藏回复

प्रज्ञापारमिता हृदय सुत्रम्(Prajnāpāramitā-hrdaya Sūtra)प्रज्ञापारमिताहॄदय सूत्रं般若波罗密多心经 (梵文天成体)॥ नमः सर्वज्ञाय ॥[归命一切智者]आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां观自在菩萨,行深般若波罗密多चरमाणो व्यवलोकयति स्म ।时照见पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।五蕴皆空 [度一切苦厄]इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।舍利子 <色即空,空即色>रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।色不异空,空不异色यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।[url]http://色即是空[/url],空即是色एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।受想行识,亦复如是इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा舍利子,是诸法空相अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।不生不灭,不垢不净,不增不减तस्माच्चारिपुत्र शून्यतायां न रूपं是故空中,无色न वेदना न संज्ञा न संस्कारा न विज्ञानं ।无受想行识न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि无眼耳鼻舌身意न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः无色声香味触法न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।无眼界,乃至无意识界न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो无无明,亦无明尽यावन्न जरामरणं न जरामरणक्षयो乃至无老死,亦无老死尽न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।无苦集灭道,无智亦无得तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य以无所得故,菩提萨埵,依般若波罗密多故विहरत्यचित्तावरणः ।心无挂碍चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।无挂碍故,无有恐怖,远离颠倒梦想,究竟涅盘त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्三世诸佛,[依]般若波罗密多[故]आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।依[般若波罗密多]故,得阿耨多罗三藐三菩提तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो故知般若波罗密多咒,是大神咒महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।是大明咒,是无上咒,是无等等咒,能除一切苦सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः真实不虚故,说般若波罗密多咒तद्यथा ।即说咒曰गते गते पारगते परसंगते बोधि सवाहा ॥掲谛,掲谛,波罗掲谛,波罗僧掲谛,菩提娑婆诃इति प्रञापारमिताहृदयं समाप्तम् ॥[般若波罗密多心经终]


IP属地:上海1楼2014-09-25 10:10回复